वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: मृगः छन्द: गायत्री स्वर: षड्जः काण्ड:

यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीं꣣ गा꣡ये꣢ स꣣ह꣡स्र꣢वर्तनि । गा꣣यत्रं꣡ त्रैष्टु꣢꣯भं꣣ ज꣡ग꣢त् ॥१८२९

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

युञ्जे वाचꣳ शतपदीं गाये सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगत् ॥१८२९

मन्त्र उच्चारण
पद पाठ

यु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣣त꣡प꣢दीम् । श꣣त꣢ । प꣣दीम् । गा꣡ये꣢꣯ । स꣣ह꣡स्र꣢वर्तनि । स꣣ह꣡स्र꣢ । व꣣र्तनि । गायत्र꣡म् । त्रै꣡ष्टु꣢꣯भम् । त्रै । स्तु꣣भम् । ज꣡ग꣢꣯त् ॥१८२९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1829 | (कौथोम) 9 » 2 » 7 » 2 | (रानायाणीय) 20 » 6 » 6 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में साम का गान करनेवाला कह रहा है।

पदार्थान्वयभाषाः -

मैं (शतपदीम्) अनेक पादोंवाली (वाचम्) वेदवाणी को (युञ्जे) प्रयोग में लाता हूँ। साथ ही, (गायत्रम्) गायत्री छन्दवाले साम को, (त्रैष्टुभम्) त्रिष्टुप् छन्दवाले साम को और (जगत्) जगती छन्दवाले साम को और (सहस्रवर्तनि) सहस्र मार्गों से (गाये) गाता हूँ ॥२॥

भावार्थभाषाः -

ऋचाओं पर आश्रित सामों के गान से हृदय और सामाजिक वातावरण पवित्र होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सामगाता प्राह।

पदार्थान्वयभाषाः -

अहम् (शतपदीम्) बहुपादयुक्ताम् (वाचम्) वेदवाचम् (युञ्जे) प्रयुञ्जे, किञ्च (गायत्रम्) गायत्रीछन्दस्कं साम, (त्रैष्टुभम्) त्रिष्टुप्छन्दस्कं साम, (जगत्) जगतीछन्दस्कं साम च (सहस्रवर्तनि) सहस्रवर्त्म यथा स्यात् तथा (गाये) गायामि ॥२॥

भावार्थभाषाः -

ऋच्यध्यूढानां साम्नां गानेन हृदयं सामाजिकं वातावरणं च पवित्रं जायते ॥२॥